सुबन्तावली ?क्लीबेष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्लीबेष्यमाणः क्लीबेष्यमाणौ क्लीबेष्यमाणाः
सम्बोधनम्क्लीबेष्यमाण क्लीबेष्यमाणौ क्लीबेष्यमाणाः
द्वितीयाक्लीबेष्यमाणम् क्लीबेष्यमाणौ क्लीबेष्यमाणान्
तृतीयाक्लीबेष्यमाणेन क्लीबेष्यमाणाभ्याम् क्लीबेष्यमाणैः क्लीबेष्यमाणेभिः
चतुर्थीक्लीबेष्यमाणाय क्लीबेष्यमाणाभ्याम् क्लीबेष्यमाणेभ्यः
पञ्चमीक्लीबेष्यमाणात् क्लीबेष्यमाणाभ्याम् क्लीबेष्यमाणेभ्यः
षष्ठीक्लीबेष्यमाणस्य क्लीबेष्यमाणयोः क्लीबेष्यमाणानाम्
सप्तमीक्लीबेष्यमाणे क्लीबेष्यमाणयोः क्लीबेष्यमाणेषु

समास क्लीबेष्यमाण

अव्यय ॰क्लीबेष्यमाणम् ॰क्लीबेष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria