Declension table of ?klediṣyantī

Deva

FeminineSingularDualPlural
Nominativeklediṣyantī klediṣyantyau klediṣyantyaḥ
Vocativeklediṣyanti klediṣyantyau klediṣyantyaḥ
Accusativeklediṣyantīm klediṣyantyau klediṣyantīḥ
Instrumentalklediṣyantyā klediṣyantībhyām klediṣyantībhiḥ
Dativeklediṣyantyai klediṣyantībhyām klediṣyantībhyaḥ
Ablativeklediṣyantyāḥ klediṣyantībhyām klediṣyantībhyaḥ
Genitiveklediṣyantyāḥ klediṣyantyoḥ klediṣyantīnām
Locativeklediṣyantyām klediṣyantyoḥ klediṣyantīṣu

Compound klediṣyanti - klediṣyantī -

Adverb -klediṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria