सुबन्तावली ?क्लेदिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्लेदिष्यन्ती क्लेदिष्यन्त्यौ क्लेदिष्यन्त्यः
सम्बोधनम्क्लेदिष्यन्ति क्लेदिष्यन्त्यौ क्लेदिष्यन्त्यः
द्वितीयाक्लेदिष्यन्तीम् क्लेदिष्यन्त्यौ क्लेदिष्यन्तीः
तृतीयाक्लेदिष्यन्त्या क्लेदिष्यन्तीभ्याम् क्लेदिष्यन्तीभिः
चतुर्थीक्लेदिष्यन्त्यै क्लेदिष्यन्तीभ्याम् क्लेदिष्यन्तीभ्यः
पञ्चमीक्लेदिष्यन्त्याः क्लेदिष्यन्तीभ्याम् क्लेदिष्यन्तीभ्यः
षष्ठीक्लेदिष्यन्त्याः क्लेदिष्यन्त्योः क्लेदिष्यन्तीनाम्
सप्तमीक्लेदिष्यन्त्याम् क्लेदिष्यन्त्योः क्लेदिष्यन्तीषु

समास क्लेदिष्यन्ति क्लेदिष्यन्ती

अव्यय ॰क्लेदिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria