Declension table of ?klaviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeklaviṣyamāṇaḥ klaviṣyamāṇau klaviṣyamāṇāḥ
Vocativeklaviṣyamāṇa klaviṣyamāṇau klaviṣyamāṇāḥ
Accusativeklaviṣyamāṇam klaviṣyamāṇau klaviṣyamāṇān
Instrumentalklaviṣyamāṇena klaviṣyamāṇābhyām klaviṣyamāṇaiḥ klaviṣyamāṇebhiḥ
Dativeklaviṣyamāṇāya klaviṣyamāṇābhyām klaviṣyamāṇebhyaḥ
Ablativeklaviṣyamāṇāt klaviṣyamāṇābhyām klaviṣyamāṇebhyaḥ
Genitiveklaviṣyamāṇasya klaviṣyamāṇayoḥ klaviṣyamāṇānām
Locativeklaviṣyamāṇe klaviṣyamāṇayoḥ klaviṣyamāṇeṣu

Compound klaviṣyamāṇa -

Adverb -klaviṣyamāṇam -klaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria