सुबन्तावली ?क्लविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्लविष्यमाणः क्लविष्यमाणौ क्लविष्यमाणाः
सम्बोधनम्क्लविष्यमाण क्लविष्यमाणौ क्लविष्यमाणाः
द्वितीयाक्लविष्यमाणम् क्लविष्यमाणौ क्लविष्यमाणान्
तृतीयाक्लविष्यमाणेन क्लविष्यमाणाभ्याम् क्लविष्यमाणैः क्लविष्यमाणेभिः
चतुर्थीक्लविष्यमाणाय क्लविष्यमाणाभ्याम् क्लविष्यमाणेभ्यः
पञ्चमीक्लविष्यमाणात् क्लविष्यमाणाभ्याम् क्लविष्यमाणेभ्यः
षष्ठीक्लविष्यमाणस्य क्लविष्यमाणयोः क्लविष्यमाणानाम्
सप्तमीक्लविष्यमाणे क्लविष्यमाणयोः क्लविष्यमाणेषु

समास क्लविष्यमाण

अव्यय ॰क्लविष्यमाणम् ॰क्लविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria