Declension table of klamiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | klamiṣyantī | klamiṣyantyau | klamiṣyantyaḥ |
Vocative | klamiṣyanti | klamiṣyantyau | klamiṣyantyaḥ |
Accusative | klamiṣyantīm | klamiṣyantyau | klamiṣyantīḥ |
Instrumental | klamiṣyantyā | klamiṣyantībhyām | klamiṣyantībhiḥ |
Dative | klamiṣyantyai | klamiṣyantībhyām | klamiṣyantībhyaḥ |
Ablative | klamiṣyantyāḥ | klamiṣyantībhyām | klamiṣyantībhyaḥ |
Genitive | klamiṣyantyāḥ | klamiṣyantyoḥ | klamiṣyantīnām |
Locative | klamiṣyantyām | klamiṣyantyoḥ | klamiṣyantīṣu |