Declension table of ?klamiṣyantī

Deva

FeminineSingularDualPlural
Nominativeklamiṣyantī klamiṣyantyau klamiṣyantyaḥ
Vocativeklamiṣyanti klamiṣyantyau klamiṣyantyaḥ
Accusativeklamiṣyantīm klamiṣyantyau klamiṣyantīḥ
Instrumentalklamiṣyantyā klamiṣyantībhyām klamiṣyantībhiḥ
Dativeklamiṣyantyai klamiṣyantībhyām klamiṣyantībhyaḥ
Ablativeklamiṣyantyāḥ klamiṣyantībhyām klamiṣyantībhyaḥ
Genitiveklamiṣyantyāḥ klamiṣyantyoḥ klamiṣyantīnām
Locativeklamiṣyantyām klamiṣyantyoḥ klamiṣyantīṣu

Compound klamiṣyanti - klamiṣyantī -

Adverb -klamiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria