सुबन्तावली ?क्लमिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्लमिष्यन्ती क्लमिष्यन्त्यौ क्लमिष्यन्त्यः
सम्बोधनम्क्लमिष्यन्ति क्लमिष्यन्त्यौ क्लमिष्यन्त्यः
द्वितीयाक्लमिष्यन्तीम् क्लमिष्यन्त्यौ क्लमिष्यन्तीः
तृतीयाक्लमिष्यन्त्या क्लमिष्यन्तीभ्याम् क्लमिष्यन्तीभिः
चतुर्थीक्लमिष्यन्त्यै क्लमिष्यन्तीभ्याम् क्लमिष्यन्तीभ्यः
पञ्चमीक्लमिष्यन्त्याः क्लमिष्यन्तीभ्याम् क्लमिष्यन्तीभ्यः
षष्ठीक्लमिष्यन्त्याः क्लमिष्यन्त्योः क्लमिष्यन्तीनाम्
सप्तमीक्लमिष्यन्त्याम् क्लमिष्यन्त्योः क्लमिष्यन्तीषु

समास क्लमिष्यन्ति क्लमिष्यन्ती

अव्यय ॰क्लमिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria