Declension table of ?klāmayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeklāmayiṣyantī klāmayiṣyantyau klāmayiṣyantyaḥ
Vocativeklāmayiṣyanti klāmayiṣyantyau klāmayiṣyantyaḥ
Accusativeklāmayiṣyantīm klāmayiṣyantyau klāmayiṣyantīḥ
Instrumentalklāmayiṣyantyā klāmayiṣyantībhyām klāmayiṣyantībhiḥ
Dativeklāmayiṣyantyai klāmayiṣyantībhyām klāmayiṣyantībhyaḥ
Ablativeklāmayiṣyantyāḥ klāmayiṣyantībhyām klāmayiṣyantībhyaḥ
Genitiveklāmayiṣyantyāḥ klāmayiṣyantyoḥ klāmayiṣyantīnām
Locativeklāmayiṣyantyām klāmayiṣyantyoḥ klāmayiṣyantīṣu

Compound klāmayiṣyanti - klāmayiṣyantī -

Adverb -klāmayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria