सुबन्तावली ?क्लामयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्लामयिष्यन्ती क्लामयिष्यन्त्यौ क्लामयिष्यन्त्यः
सम्बोधनम्क्लामयिष्यन्ति क्लामयिष्यन्त्यौ क्लामयिष्यन्त्यः
द्वितीयाक्लामयिष्यन्तीम् क्लामयिष्यन्त्यौ क्लामयिष्यन्तीः
तृतीयाक्लामयिष्यन्त्या क्लामयिष्यन्तीभ्याम् क्लामयिष्यन्तीभिः
चतुर्थीक्लामयिष्यन्त्यै क्लामयिष्यन्तीभ्याम् क्लामयिष्यन्तीभ्यः
पञ्चमीक्लामयिष्यन्त्याः क्लामयिष्यन्तीभ्याम् क्लामयिष्यन्तीभ्यः
षष्ठीक्लामयिष्यन्त्याः क्लामयिष्यन्त्योः क्लामयिष्यन्तीनाम्
सप्तमीक्लामयिष्यन्त्याम् क्लामयिष्यन्त्योः क्लामयिष्यन्तीषु

समास क्लामयिष्यन्ति क्लामयिष्यन्ती

अव्यय ॰क्लामयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria