Declension table of ?kīśaparṇa

Deva

MasculineSingularDualPlural
Nominativekīśaparṇaḥ kīśaparṇau kīśaparṇāḥ
Vocativekīśaparṇa kīśaparṇau kīśaparṇāḥ
Accusativekīśaparṇam kīśaparṇau kīśaparṇān
Instrumentalkīśaparṇena kīśaparṇābhyām kīśaparṇaiḥ kīśaparṇebhiḥ
Dativekīśaparṇāya kīśaparṇābhyām kīśaparṇebhyaḥ
Ablativekīśaparṇāt kīśaparṇābhyām kīśaparṇebhyaḥ
Genitivekīśaparṇasya kīśaparṇayoḥ kīśaparṇānām
Locativekīśaparṇe kīśaparṇayoḥ kīśaparṇeṣu

Compound kīśaparṇa -

Adverb -kīśaparṇam -kīśaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria