सुबन्तावली ?कीशपर्ण

Roma

पुमान्एकद्विबहु
प्रथमाकीशपर्णः कीशपर्णौ कीशपर्णाः
सम्बोधनम्कीशपर्ण कीशपर्णौ कीशपर्णाः
द्वितीयाकीशपर्णम् कीशपर्णौ कीशपर्णान्
तृतीयाकीशपर्णेन कीशपर्णाभ्याम् कीशपर्णैः कीशपर्णेभिः
चतुर्थीकीशपर्णाय कीशपर्णाभ्याम् कीशपर्णेभ्यः
पञ्चमीकीशपर्णात् कीशपर्णाभ्याम् कीशपर्णेभ्यः
षष्ठीकीशपर्णस्य कीशपर्णयोः कीशपर्णानाम्
सप्तमीकीशपर्णे कीशपर्णयोः कीशपर्णेषु

समास कीशपर्ण

अव्यय ॰कीशपर्णम् ॰कीशपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria