सुबन्तावली ?ख्यापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाख्यापयितव्यः ख्यापयितव्यौ ख्यापयितव्याः
सम्बोधनम्ख्यापयितव्य ख्यापयितव्यौ ख्यापयितव्याः
द्वितीयाख्यापयितव्यम् ख्यापयितव्यौ ख्यापयितव्यान्
तृतीयाख्यापयितव्येन ख्यापयितव्याभ्याम् ख्यापयितव्यैः ख्यापयितव्येभिः
चतुर्थीख्यापयितव्याय ख्यापयितव्याभ्याम् ख्यापयितव्येभ्यः
पञ्चमीख्यापयितव्यात् ख्यापयितव्याभ्याम् ख्यापयितव्येभ्यः
षष्ठीख्यापयितव्यस्य ख्यापयितव्ययोः ख्यापयितव्यानाम्
सप्तमीख्यापयितव्ये ख्यापयितव्ययोः ख्यापयितव्येषु

समास ख्यापयितव्य

अव्यय ॰ख्यापयितव्यम् ॰ख्यापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria