सुबन्तावली ?ख्यापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाख्यापयिष्यन्ती ख्यापयिष्यन्त्यौ ख्यापयिष्यन्त्यः
सम्बोधनम्ख्यापयिष्यन्ति ख्यापयिष्यन्त्यौ ख्यापयिष्यन्त्यः
द्वितीयाख्यापयिष्यन्तीम् ख्यापयिष्यन्त्यौ ख्यापयिष्यन्तीः
तृतीयाख्यापयिष्यन्त्या ख्यापयिष्यन्तीभ्याम् ख्यापयिष्यन्तीभिः
चतुर्थीख्यापयिष्यन्त्यै ख्यापयिष्यन्तीभ्याम् ख्यापयिष्यन्तीभ्यः
पञ्चमीख्यापयिष्यन्त्याः ख्यापयिष्यन्तीभ्याम् ख्यापयिष्यन्तीभ्यः
षष्ठीख्यापयिष्यन्त्याः ख्यापयिष्यन्त्योः ख्यापयिष्यन्तीनाम्
सप्तमीख्यापयिष्यन्त्याम् ख्यापयिष्यन्त्योः ख्यापयिष्यन्तीषु

समास ख्यापयिष्यन्ति ख्यापयिष्यन्ती

अव्यय ॰ख्यापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria