Declension table of ?khelayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhelayiṣyamāṇaḥ khelayiṣyamāṇau khelayiṣyamāṇāḥ
Vocativekhelayiṣyamāṇa khelayiṣyamāṇau khelayiṣyamāṇāḥ
Accusativekhelayiṣyamāṇam khelayiṣyamāṇau khelayiṣyamāṇān
Instrumentalkhelayiṣyamāṇena khelayiṣyamāṇābhyām khelayiṣyamāṇaiḥ khelayiṣyamāṇebhiḥ
Dativekhelayiṣyamāṇāya khelayiṣyamāṇābhyām khelayiṣyamāṇebhyaḥ
Ablativekhelayiṣyamāṇāt khelayiṣyamāṇābhyām khelayiṣyamāṇebhyaḥ
Genitivekhelayiṣyamāṇasya khelayiṣyamāṇayoḥ khelayiṣyamāṇānām
Locativekhelayiṣyamāṇe khelayiṣyamāṇayoḥ khelayiṣyamāṇeṣu

Compound khelayiṣyamāṇa -

Adverb -khelayiṣyamāṇam -khelayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria