सुबन्तावली ?खेलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखेलयिष्यमाणः खेलयिष्यमाणौ खेलयिष्यमाणाः
सम्बोधनम्खेलयिष्यमाण खेलयिष्यमाणौ खेलयिष्यमाणाः
द्वितीयाखेलयिष्यमाणम् खेलयिष्यमाणौ खेलयिष्यमाणान्
तृतीयाखेलयिष्यमाणेन खेलयिष्यमाणाभ्याम् खेलयिष्यमाणैः खेलयिष्यमाणेभिः
चतुर्थीखेलयिष्यमाणाय खेलयिष्यमाणाभ्याम् खेलयिष्यमाणेभ्यः
पञ्चमीखेलयिष्यमाणात् खेलयिष्यमाणाभ्याम् खेलयिष्यमाणेभ्यः
षष्ठीखेलयिष्यमाणस्य खेलयिष्यमाणयोः खेलयिष्यमाणानाम्
सप्तमीखेलयिष्यमाणे खेलयिष्यमाणयोः खेलयिष्यमाणेषु

समास खेलयिष्यमाण

अव्यय ॰खेलयिष्यमाणम् ॰खेलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria