Declension table of ?khelāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativekhelāyiṣyantī khelāyiṣyantyau khelāyiṣyantyaḥ
Vocativekhelāyiṣyanti khelāyiṣyantyau khelāyiṣyantyaḥ
Accusativekhelāyiṣyantīm khelāyiṣyantyau khelāyiṣyantīḥ
Instrumentalkhelāyiṣyantyā khelāyiṣyantībhyām khelāyiṣyantībhiḥ
Dativekhelāyiṣyantyai khelāyiṣyantībhyām khelāyiṣyantībhyaḥ
Ablativekhelāyiṣyantyāḥ khelāyiṣyantībhyām khelāyiṣyantībhyaḥ
Genitivekhelāyiṣyantyāḥ khelāyiṣyantyoḥ khelāyiṣyantīnām
Locativekhelāyiṣyantyām khelāyiṣyantyoḥ khelāyiṣyantīṣu

Compound khelāyiṣyanti - khelāyiṣyantī -

Adverb -khelāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria