सुबन्तावली ?खेलायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखेलायिष्यन्ती खेलायिष्यन्त्यौ खेलायिष्यन्त्यः
सम्बोधनम्खेलायिष्यन्ति खेलायिष्यन्त्यौ खेलायिष्यन्त्यः
द्वितीयाखेलायिष्यन्तीम् खेलायिष्यन्त्यौ खेलायिष्यन्तीः
तृतीयाखेलायिष्यन्त्या खेलायिष्यन्तीभ्याम् खेलायिष्यन्तीभिः
चतुर्थीखेलायिष्यन्त्यै खेलायिष्यन्तीभ्याम् खेलायिष्यन्तीभ्यः
पञ्चमीखेलायिष्यन्त्याः खेलायिष्यन्तीभ्याम् खेलायिष्यन्तीभ्यः
षष्ठीखेलायिष्यन्त्याः खेलायिष्यन्त्योः खेलायिष्यन्तीनाम्
सप्तमीखेलायिष्यन्त्याम् खेलायिष्यन्त्योः खेलायिष्यन्तीषु

समास खेलायिष्यन्ति खेलायिष्यन्ती

अव्यय ॰खेलायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria