Declension table of khecarīsiddhi

Deva

FeminineSingularDualPlural
Nominativekhecarīsiddhiḥ khecarīsiddhī khecarīsiddhayaḥ
Vocativekhecarīsiddhe khecarīsiddhī khecarīsiddhayaḥ
Accusativekhecarīsiddhim khecarīsiddhī khecarīsiddhīḥ
Instrumentalkhecarīsiddhyā khecarīsiddhibhyām khecarīsiddhibhiḥ
Dativekhecarīsiddhyai khecarīsiddhaye khecarīsiddhibhyām khecarīsiddhibhyaḥ
Ablativekhecarīsiddhyāḥ khecarīsiddheḥ khecarīsiddhibhyām khecarīsiddhibhyaḥ
Genitivekhecarīsiddhyāḥ khecarīsiddheḥ khecarīsiddhyoḥ khecarīsiddhīnām
Locativekhecarīsiddhyām khecarīsiddhau khecarīsiddhyoḥ khecarīsiddhiṣu

Compound khecarīsiddhi -

Adverb -khecarīsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria