Declension table of kheṭaka

Deva

MasculineSingularDualPlural
Nominativekheṭakaḥ kheṭakau kheṭakāḥ
Vocativekheṭaka kheṭakau kheṭakāḥ
Accusativekheṭakam kheṭakau kheṭakān
Instrumentalkheṭakena kheṭakābhyām kheṭakaiḥ kheṭakebhiḥ
Dativekheṭakāya kheṭakābhyām kheṭakebhyaḥ
Ablativekheṭakāt kheṭakābhyām kheṭakebhyaḥ
Genitivekheṭakasya kheṭakayoḥ kheṭakānām
Locativekheṭake kheṭakayoḥ kheṭakeṣu

Compound kheṭaka -

Adverb -kheṭakam -kheṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria