सुबन्तावली खरु

Roma

पुमान्एकद्विबहु
प्रथमाखरुः खरू खरवः
सम्बोधनम्खरो खरू खरवः
द्वितीयाखरुम् खरू खरून्
तृतीयाखरुणा खरुभ्याम् खरुभिः
चतुर्थीखरवे खरुभ्याम् खरुभ्यः
पञ्चमीखरोः खरुभ्याम् खरुभ्यः
षष्ठीखरोः खर्वोः खरूणाम्
सप्तमीखरौ खर्वोः खरुषु

समास खरु

अव्यय ॰खरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria