Declension table of khalati

Deva

MasculineSingularDualPlural
Nominativekhalatiḥ khalatī khalatayaḥ
Vocativekhalate khalatī khalatayaḥ
Accusativekhalatim khalatī khalatīn
Instrumentalkhalatinā khalatibhyām khalatibhiḥ
Dativekhalataye khalatibhyām khalatibhyaḥ
Ablativekhalateḥ khalatibhyām khalatibhyaḥ
Genitivekhalateḥ khalatyoḥ khalatīnām
Locativekhalatau khalatyoḥ khalatiṣu

Compound khalati -

Adverb -khalati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria