Declension table of khacita

Deva

NeuterSingularDualPlural
Nominativekhacitam khacite khacitāni
Vocativekhacita khacite khacitāni
Accusativekhacitam khacite khacitāni
Instrumentalkhacitena khacitābhyām khacitaiḥ
Dativekhacitāya khacitābhyām khacitebhyaḥ
Ablativekhacitāt khacitābhyām khacitebhyaḥ
Genitivekhacitasya khacitayoḥ khacitānām
Locativekhacite khacitayoḥ khaciteṣu

Compound khacita -

Adverb -khacitam -khacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria