Declension table of khātaka

Deva

MasculineSingularDualPlural
Nominativekhātakaḥ khātakau khātakāḥ
Vocativekhātaka khātakau khātakāḥ
Accusativekhātakam khātakau khātakān
Instrumentalkhātakena khātakābhyām khātakaiḥ khātakebhiḥ
Dativekhātakāya khātakābhyām khātakebhyaḥ
Ablativekhātakāt khātakābhyām khātakebhyaḥ
Genitivekhātakasya khātakayoḥ khātakānām
Locativekhātake khātakayoḥ khātakeṣu

Compound khātaka -

Adverb -khātakam -khātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria