Declension table of khāta

Deva

NeuterSingularDualPlural
Nominativekhātam khāte khātāni
Vocativekhāta khāte khātāni
Accusativekhātam khāte khātāni
Instrumentalkhātena khātābhyām khātaiḥ
Dativekhātāya khātābhyām khātebhyaḥ
Ablativekhātāt khātābhyām khātebhyaḥ
Genitivekhātasya khātayoḥ khātānām
Locativekhāte khātayoḥ khāteṣu

Compound khāta -

Adverb -khātam -khātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria