Declension table of khāda

Deva

NeuterSingularDualPlural
Nominativekhādam khāde khādāni
Vocativekhāda khāde khādāni
Accusativekhādam khāde khādāni
Instrumentalkhādena khādābhyām khādaiḥ
Dativekhādāya khādābhyām khādebhyaḥ
Ablativekhādāt khādābhyām khādebhyaḥ
Genitivekhādasya khādayoḥ khādānām
Locativekhāde khādayoḥ khādeṣu

Compound khāda -

Adverb -khādam -khādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria