Declension table of khāṇḍikya

Deva

MasculineSingularDualPlural
Nominativekhāṇḍikyaḥ khāṇḍikyau khāṇḍikyāḥ
Vocativekhāṇḍikya khāṇḍikyau khāṇḍikyāḥ
Accusativekhāṇḍikyam khāṇḍikyau khāṇḍikyān
Instrumentalkhāṇḍikyena khāṇḍikyābhyām khāṇḍikyaiḥ khāṇḍikyebhiḥ
Dativekhāṇḍikyāya khāṇḍikyābhyām khāṇḍikyebhyaḥ
Ablativekhāṇḍikyāt khāṇḍikyābhyām khāṇḍikyebhyaḥ
Genitivekhāṇḍikyasya khāṇḍikyayoḥ khāṇḍikyānām
Locativekhāṇḍikye khāṇḍikyayoḥ khāṇḍikyeṣu

Compound khāṇḍikya -

Adverb -khāṇḍikyam -khāṇḍikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria