Declension table of khāṇḍika

Deva

NeuterSingularDualPlural
Nominativekhāṇḍikam khāṇḍike khāṇḍikāni
Vocativekhāṇḍika khāṇḍike khāṇḍikāni
Accusativekhāṇḍikam khāṇḍike khāṇḍikāni
Instrumentalkhāṇḍikena khāṇḍikābhyām khāṇḍikaiḥ
Dativekhāṇḍikāya khāṇḍikābhyām khāṇḍikebhyaḥ
Ablativekhāṇḍikāt khāṇḍikābhyām khāṇḍikebhyaḥ
Genitivekhāṇḍikasya khāṇḍikayoḥ khāṇḍikānām
Locativekhāṇḍike khāṇḍikayoḥ khāṇḍikeṣu

Compound khāṇḍika -

Adverb -khāṇḍikam -khāṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria