Declension table of khāṇḍika

Deva

MasculineSingularDualPlural
Nominativekhāṇḍikaḥ khāṇḍikau khāṇḍikāḥ
Vocativekhāṇḍika khāṇḍikau khāṇḍikāḥ
Accusativekhāṇḍikam khāṇḍikau khāṇḍikān
Instrumentalkhāṇḍikena khāṇḍikābhyām khāṇḍikaiḥ khāṇḍikebhiḥ
Dativekhāṇḍikāya khāṇḍikābhyām khāṇḍikebhyaḥ
Ablativekhāṇḍikāt khāṇḍikābhyām khāṇḍikebhyaḥ
Genitivekhāṇḍikasya khāṇḍikayoḥ khāṇḍikānām
Locativekhāṇḍike khāṇḍikayoḥ khāṇḍikeṣu

Compound khāṇḍika -

Adverb -khāṇḍikam -khāṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria