Declension table of khāṇḍava

Deva

NeuterSingularDualPlural
Nominativekhāṇḍavam khāṇḍave khāṇḍavāni
Vocativekhāṇḍava khāṇḍave khāṇḍavāni
Accusativekhāṇḍavam khāṇḍave khāṇḍavāni
Instrumentalkhāṇḍavena khāṇḍavābhyām khāṇḍavaiḥ
Dativekhāṇḍavāya khāṇḍavābhyām khāṇḍavebhyaḥ
Ablativekhāṇḍavāt khāṇḍavābhyām khāṇḍavebhyaḥ
Genitivekhāṇḍavasya khāṇḍavayoḥ khāṇḍavānām
Locativekhāṇḍave khāṇḍavayoḥ khāṇḍaveṣu

Compound khāṇḍava -

Adverb -khāṇḍavam -khāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria