Declension table of khaṭvārūḍha

Deva

NeuterSingularDualPlural
Nominativekhaṭvārūḍham khaṭvārūḍhe khaṭvārūḍhāni
Vocativekhaṭvārūḍha khaṭvārūḍhe khaṭvārūḍhāni
Accusativekhaṭvārūḍham khaṭvārūḍhe khaṭvārūḍhāni
Instrumentalkhaṭvārūḍhena khaṭvārūḍhābhyām khaṭvārūḍhaiḥ
Dativekhaṭvārūḍhāya khaṭvārūḍhābhyām khaṭvārūḍhebhyaḥ
Ablativekhaṭvārūḍhāt khaṭvārūḍhābhyām khaṭvārūḍhebhyaḥ
Genitivekhaṭvārūḍhasya khaṭvārūḍhayoḥ khaṭvārūḍhānām
Locativekhaṭvārūḍhe khaṭvārūḍhayoḥ khaṭvārūḍheṣu

Compound khaṭvārūḍha -

Adverb -khaṭvārūḍham -khaṭvārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria