Declension table of khaṭvārūḍha

Deva

MasculineSingularDualPlural
Nominativekhaṭvārūḍhaḥ khaṭvārūḍhau khaṭvārūḍhāḥ
Vocativekhaṭvārūḍha khaṭvārūḍhau khaṭvārūḍhāḥ
Accusativekhaṭvārūḍham khaṭvārūḍhau khaṭvārūḍhān
Instrumentalkhaṭvārūḍhena khaṭvārūḍhābhyām khaṭvārūḍhaiḥ khaṭvārūḍhebhiḥ
Dativekhaṭvārūḍhāya khaṭvārūḍhābhyām khaṭvārūḍhebhyaḥ
Ablativekhaṭvārūḍhāt khaṭvārūḍhābhyām khaṭvārūḍhebhyaḥ
Genitivekhaṭvārūḍhasya khaṭvārūḍhayoḥ khaṭvārūḍhānām
Locativekhaṭvārūḍhe khaṭvārūḍhayoḥ khaṭvārūḍheṣu

Compound khaṭvārūḍha -

Adverb -khaṭvārūḍham -khaṭvārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria