Declension table of khaṭvāṅga

Deva

NeuterSingularDualPlural
Nominativekhaṭvāṅgam khaṭvāṅge khaṭvāṅgāni
Vocativekhaṭvāṅga khaṭvāṅge khaṭvāṅgāni
Accusativekhaṭvāṅgam khaṭvāṅge khaṭvāṅgāni
Instrumentalkhaṭvāṅgena khaṭvāṅgābhyām khaṭvāṅgaiḥ
Dativekhaṭvāṅgāya khaṭvāṅgābhyām khaṭvāṅgebhyaḥ
Ablativekhaṭvāṅgāt khaṭvāṅgābhyām khaṭvāṅgebhyaḥ
Genitivekhaṭvāṅgasya khaṭvāṅgayoḥ khaṭvāṅgānām
Locativekhaṭvāṅge khaṭvāṅgayoḥ khaṭvāṅgeṣu

Compound khaṭvāṅga -

Adverb -khaṭvāṅgam -khaṭvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria