सुबन्तावली खटक

Roma

पुमान्एकद्विबहु
प्रथमाखटकः खटकौ खटकाः
सम्बोधनम्खटक खटकौ खटकाः
द्वितीयाखटकम् खटकौ खटकान्
तृतीयाखटकेन खटकाभ्याम् खटकैः खटकेभिः
चतुर्थीखटकाय खटकाभ्याम् खटकेभ्यः
पञ्चमीखटकात् खटकाभ्याम् खटकेभ्यः
षष्ठीखटकस्य खटकयोः खटकानाम्
सप्तमीखटके खटकयोः खटकेषु

समास खटक

अव्यय ॰खटकम् ॰खटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria