Declension table of ?khaṭṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhaṭṭayiṣyamāṇaḥ khaṭṭayiṣyamāṇau khaṭṭayiṣyamāṇāḥ
Vocativekhaṭṭayiṣyamāṇa khaṭṭayiṣyamāṇau khaṭṭayiṣyamāṇāḥ
Accusativekhaṭṭayiṣyamāṇam khaṭṭayiṣyamāṇau khaṭṭayiṣyamāṇān
Instrumentalkhaṭṭayiṣyamāṇena khaṭṭayiṣyamāṇābhyām khaṭṭayiṣyamāṇaiḥ khaṭṭayiṣyamāṇebhiḥ
Dativekhaṭṭayiṣyamāṇāya khaṭṭayiṣyamāṇābhyām khaṭṭayiṣyamāṇebhyaḥ
Ablativekhaṭṭayiṣyamāṇāt khaṭṭayiṣyamāṇābhyām khaṭṭayiṣyamāṇebhyaḥ
Genitivekhaṭṭayiṣyamāṇasya khaṭṭayiṣyamāṇayoḥ khaṭṭayiṣyamāṇānām
Locativekhaṭṭayiṣyamāṇe khaṭṭayiṣyamāṇayoḥ khaṭṭayiṣyamāṇeṣu

Compound khaṭṭayiṣyamāṇa -

Adverb -khaṭṭayiṣyamāṇam -khaṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria