सुबन्तावली ?खट्टयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखट्टयिष्यमाणः खट्टयिष्यमाणौ खट्टयिष्यमाणाः
सम्बोधनम्खट्टयिष्यमाण खट्टयिष्यमाणौ खट्टयिष्यमाणाः
द्वितीयाखट्टयिष्यमाणम् खट्टयिष्यमाणौ खट्टयिष्यमाणान्
तृतीयाखट्टयिष्यमाणेन खट्टयिष्यमाणाभ्याम् खट्टयिष्यमाणैः खट्टयिष्यमाणेभिः
चतुर्थीखट्टयिष्यमाणाय खट्टयिष्यमाणाभ्याम् खट्टयिष्यमाणेभ्यः
पञ्चमीखट्टयिष्यमाणात् खट्टयिष्यमाणाभ्याम् खट्टयिष्यमाणेभ्यः
षष्ठीखट्टयिष्यमाणस्य खट्टयिष्यमाणयोः खट्टयिष्यमाणानाम्
सप्तमीखट्टयिष्यमाणे खट्टयिष्यमाणयोः खट्टयिष्यमाणेषु

समास खट्टयिष्यमाण

अव्यय ॰खट्टयिष्यमाणम् ॰खट्टयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria