Declension table of khaṇḍita

Deva

MasculineSingularDualPlural
Nominativekhaṇḍitaḥ khaṇḍitau khaṇḍitāḥ
Vocativekhaṇḍita khaṇḍitau khaṇḍitāḥ
Accusativekhaṇḍitam khaṇḍitau khaṇḍitān
Instrumentalkhaṇḍitena khaṇḍitābhyām khaṇḍitaiḥ khaṇḍitebhiḥ
Dativekhaṇḍitāya khaṇḍitābhyām khaṇḍitebhyaḥ
Ablativekhaṇḍitāt khaṇḍitābhyām khaṇḍitebhyaḥ
Genitivekhaṇḍitasya khaṇḍitayoḥ khaṇḍitānām
Locativekhaṇḍite khaṇḍitayoḥ khaṇḍiteṣu

Compound khaṇḍita -

Adverb -khaṇḍitam -khaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria