Declension table of khaṇḍikopādhyāya

Deva

MasculineSingularDualPlural
Nominativekhaṇḍikopādhyāyaḥ khaṇḍikopādhyāyau khaṇḍikopādhyāyāḥ
Vocativekhaṇḍikopādhyāya khaṇḍikopādhyāyau khaṇḍikopādhyāyāḥ
Accusativekhaṇḍikopādhyāyam khaṇḍikopādhyāyau khaṇḍikopādhyāyān
Instrumentalkhaṇḍikopādhyāyena khaṇḍikopādhyāyābhyām khaṇḍikopādhyāyaiḥ khaṇḍikopādhyāyebhiḥ
Dativekhaṇḍikopādhyāyāya khaṇḍikopādhyāyābhyām khaṇḍikopādhyāyebhyaḥ
Ablativekhaṇḍikopādhyāyāt khaṇḍikopādhyāyābhyām khaṇḍikopādhyāyebhyaḥ
Genitivekhaṇḍikopādhyāyasya khaṇḍikopādhyāyayoḥ khaṇḍikopādhyāyānām
Locativekhaṇḍikopādhyāye khaṇḍikopādhyāyayoḥ khaṇḍikopādhyāyeṣu

Compound khaṇḍikopādhyāya -

Adverb -khaṇḍikopādhyāyam -khaṇḍikopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria