Declension table of khaṇḍika

Deva

MasculineSingularDualPlural
Nominativekhaṇḍikaḥ khaṇḍikau khaṇḍikāḥ
Vocativekhaṇḍika khaṇḍikau khaṇḍikāḥ
Accusativekhaṇḍikam khaṇḍikau khaṇḍikān
Instrumentalkhaṇḍikena khaṇḍikābhyām khaṇḍikaiḥ khaṇḍikebhiḥ
Dativekhaṇḍikāya khaṇḍikābhyām khaṇḍikebhyaḥ
Ablativekhaṇḍikāt khaṇḍikābhyām khaṇḍikebhyaḥ
Genitivekhaṇḍikasya khaṇḍikayoḥ khaṇḍikānām
Locativekhaṇḍike khaṇḍikayoḥ khaṇḍikeṣu

Compound khaṇḍika -

Adverb -khaṇḍikam -khaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria