Declension table of khaṇḍasādhaka

Deva

MasculineSingularDualPlural
Nominativekhaṇḍasādhakaḥ khaṇḍasādhakau khaṇḍasādhakāḥ
Vocativekhaṇḍasādhaka khaṇḍasādhakau khaṇḍasādhakāḥ
Accusativekhaṇḍasādhakam khaṇḍasādhakau khaṇḍasādhakān
Instrumentalkhaṇḍasādhakena khaṇḍasādhakābhyām khaṇḍasādhakaiḥ khaṇḍasādhakebhiḥ
Dativekhaṇḍasādhakāya khaṇḍasādhakābhyām khaṇḍasādhakebhyaḥ
Ablativekhaṇḍasādhakāt khaṇḍasādhakābhyām khaṇḍasādhakebhyaḥ
Genitivekhaṇḍasādhakasya khaṇḍasādhakayoḥ khaṇḍasādhakānām
Locativekhaṇḍasādhake khaṇḍasādhakayoḥ khaṇḍasādhakeṣu

Compound khaṇḍasādhaka -

Adverb -khaṇḍasādhakam -khaṇḍasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria