Declension table of khaṇḍakhādya

Deva

NeuterSingularDualPlural
Nominativekhaṇḍakhādyam khaṇḍakhādye khaṇḍakhādyāni
Vocativekhaṇḍakhādya khaṇḍakhādye khaṇḍakhādyāni
Accusativekhaṇḍakhādyam khaṇḍakhādye khaṇḍakhādyāni
Instrumentalkhaṇḍakhādyena khaṇḍakhādyābhyām khaṇḍakhādyaiḥ
Dativekhaṇḍakhādyāya khaṇḍakhādyābhyām khaṇḍakhādyebhyaḥ
Ablativekhaṇḍakhādyāt khaṇḍakhādyābhyām khaṇḍakhādyebhyaḥ
Genitivekhaṇḍakhādyasya khaṇḍakhādyayoḥ khaṇḍakhādyānām
Locativekhaṇḍakhādye khaṇḍakhādyayoḥ khaṇḍakhādyeṣu

Compound khaṇḍakhādya -

Adverb -khaṇḍakhādyam -khaṇḍakhādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria