Declension table of khaṇḍaka

Deva

NeuterSingularDualPlural
Nominativekhaṇḍakam khaṇḍake khaṇḍakāni
Vocativekhaṇḍaka khaṇḍake khaṇḍakāni
Accusativekhaṇḍakam khaṇḍake khaṇḍakāni
Instrumentalkhaṇḍakena khaṇḍakābhyām khaṇḍakaiḥ
Dativekhaṇḍakāya khaṇḍakābhyām khaṇḍakebhyaḥ
Ablativekhaṇḍakāt khaṇḍakābhyām khaṇḍakebhyaḥ
Genitivekhaṇḍakasya khaṇḍakayoḥ khaṇḍakānām
Locativekhaṇḍake khaṇḍakayoḥ khaṇḍakeṣu

Compound khaṇḍaka -

Adverb -khaṇḍakam -khaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria