Declension table of khaṇḍaka

Deva

MasculineSingularDualPlural
Nominativekhaṇḍakaḥ khaṇḍakau khaṇḍakāḥ
Vocativekhaṇḍaka khaṇḍakau khaṇḍakāḥ
Accusativekhaṇḍakam khaṇḍakau khaṇḍakān
Instrumentalkhaṇḍakena khaṇḍakābhyām khaṇḍakaiḥ khaṇḍakebhiḥ
Dativekhaṇḍakāya khaṇḍakābhyām khaṇḍakebhyaḥ
Ablativekhaṇḍakāt khaṇḍakābhyām khaṇḍakebhyaḥ
Genitivekhaṇḍakasya khaṇḍakayoḥ khaṇḍakānām
Locativekhaṇḍake khaṇḍakayoḥ khaṇḍakeṣu

Compound khaṇḍaka -

Adverb -khaṇḍakam -khaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria