Declension table of khaṇḍānvayapaddhati

Deva

FeminineSingularDualPlural
Nominativekhaṇḍānvayapaddhatiḥ khaṇḍānvayapaddhatī khaṇḍānvayapaddhatayaḥ
Vocativekhaṇḍānvayapaddhate khaṇḍānvayapaddhatī khaṇḍānvayapaddhatayaḥ
Accusativekhaṇḍānvayapaddhatim khaṇḍānvayapaddhatī khaṇḍānvayapaddhatīḥ
Instrumentalkhaṇḍānvayapaddhatyā khaṇḍānvayapaddhatibhyām khaṇḍānvayapaddhatibhiḥ
Dativekhaṇḍānvayapaddhatyai khaṇḍānvayapaddhataye khaṇḍānvayapaddhatibhyām khaṇḍānvayapaddhatibhyaḥ
Ablativekhaṇḍānvayapaddhatyāḥ khaṇḍānvayapaddhateḥ khaṇḍānvayapaddhatibhyām khaṇḍānvayapaddhatibhyaḥ
Genitivekhaṇḍānvayapaddhatyāḥ khaṇḍānvayapaddhateḥ khaṇḍānvayapaddhatyoḥ khaṇḍānvayapaddhatīnām
Locativekhaṇḍānvayapaddhatyām khaṇḍānvayapaddhatau khaṇḍānvayapaddhatyoḥ khaṇḍānvayapaddhatiṣu

Compound khaṇḍānvayapaddhati -

Adverb -khaṇḍānvayapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria