Declension table of khaṇḍa

Deva

NeuterSingularDualPlural
Nominativekhaṇḍam khaṇḍe khaṇḍāni
Vocativekhaṇḍa khaṇḍe khaṇḍāni
Accusativekhaṇḍam khaṇḍe khaṇḍāni
Instrumentalkhaṇḍena khaṇḍābhyām khaṇḍaiḥ
Dativekhaṇḍāya khaṇḍābhyām khaṇḍebhyaḥ
Ablativekhaṇḍāt khaṇḍābhyām khaṇḍebhyaḥ
Genitivekhaṇḍasya khaṇḍayoḥ khaṇḍānām
Locativekhaṇḍe khaṇḍayoḥ khaṇḍeṣu

Compound khaṇḍa -

Adverb -khaṇḍam -khaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria