Declension table of khaṇḍa

Deva

MasculineSingularDualPlural
Nominativekhaṇḍaḥ khaṇḍau khaṇḍāḥ
Vocativekhaṇḍa khaṇḍau khaṇḍāḥ
Accusativekhaṇḍam khaṇḍau khaṇḍān
Instrumentalkhaṇḍena khaṇḍābhyām khaṇḍaiḥ khaṇḍebhiḥ
Dativekhaṇḍāya khaṇḍābhyām khaṇḍebhyaḥ
Ablativekhaṇḍāt khaṇḍābhyām khaṇḍebhyaḥ
Genitivekhaṇḍasya khaṇḍayoḥ khaṇḍānām
Locativekhaṇḍe khaṇḍayoḥ khaṇḍeṣu

Compound khaṇḍa -

Adverb -khaṇḍam -khaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria