Declension table of khaḍgin

Deva

MasculineSingularDualPlural
Nominativekhaḍgī khaḍginau khaḍginaḥ
Vocativekhaḍgin khaḍginau khaḍginaḥ
Accusativekhaḍginam khaḍginau khaḍginaḥ
Instrumentalkhaḍginā khaḍgibhyām khaḍgibhiḥ
Dativekhaḍgine khaḍgibhyām khaḍgibhyaḥ
Ablativekhaḍginaḥ khaḍgibhyām khaḍgibhyaḥ
Genitivekhaḍginaḥ khaḍginoḥ khaḍginām
Locativekhaḍgini khaḍginoḥ khaḍgiṣu

Compound khaḍgi -

Adverb -khaḍgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria