Declension table of khaḍgachinna

Deva

NeuterSingularDualPlural
Nominativekhaḍgachinnam khaḍgachinne khaḍgachinnāni
Vocativekhaḍgachinna khaḍgachinne khaḍgachinnāni
Accusativekhaḍgachinnam khaḍgachinne khaḍgachinnāni
Instrumentalkhaḍgachinnena khaḍgachinnābhyām khaḍgachinnaiḥ
Dativekhaḍgachinnāya khaḍgachinnābhyām khaḍgachinnebhyaḥ
Ablativekhaḍgachinnāt khaḍgachinnābhyām khaḍgachinnebhyaḥ
Genitivekhaḍgachinnasya khaḍgachinnayoḥ khaḍgachinnānām
Locativekhaḍgachinne khaḍgachinnayoḥ khaḍgachinneṣu

Compound khaḍgachinna -

Adverb -khaḍgachinnam -khaḍgachinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria