Declension table of khaḍga

Deva

MasculineSingularDualPlural
Nominativekhaḍgaḥ khaḍgau khaḍgāḥ
Vocativekhaḍga khaḍgau khaḍgāḥ
Accusativekhaḍgam khaḍgau khaḍgān
Instrumentalkhaḍgena khaḍgābhyām khaḍgaiḥ khaḍgebhiḥ
Dativekhaḍgāya khaḍgābhyām khaḍgebhyaḥ
Ablativekhaḍgāt khaḍgābhyām khaḍgebhyaḥ
Genitivekhaḍgasya khaḍgayoḥ khaḍgānām
Locativekhaḍge khaḍgayoḥ khaḍgeṣu

Compound khaḍga -

Adverb -khaḍgam -khaḍgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria