Declension table of khaḍana

Deva

NeuterSingularDualPlural
Nominativekhaḍanam khaḍane khaḍanāni
Vocativekhaḍana khaḍane khaḍanāni
Accusativekhaḍanam khaḍane khaḍanāni
Instrumentalkhaḍanena khaḍanābhyām khaḍanaiḥ
Dativekhaḍanāya khaḍanābhyām khaḍanebhyaḥ
Ablativekhaḍanāt khaḍanābhyām khaḍanebhyaḥ
Genitivekhaḍanasya khaḍanayoḥ khaḍanānām
Locativekhaḍane khaḍanayoḥ khaḍaneṣu

Compound khaḍana -

Adverb -khaḍanam -khaḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria