Declension table of khaḍa

Deva

NeuterSingularDualPlural
Nominativekhaḍam khaḍe khaḍāni
Vocativekhaḍa khaḍe khaḍāni
Accusativekhaḍam khaḍe khaḍāni
Instrumentalkhaḍena khaḍābhyām khaḍaiḥ
Dativekhaḍāya khaḍābhyām khaḍebhyaḥ
Ablativekhaḍāt khaḍābhyām khaḍebhyaḥ
Genitivekhaḍasya khaḍayoḥ khaḍānām
Locativekhaḍe khaḍayoḥ khaḍeṣu

Compound khaḍa -

Adverb -khaḍam -khaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria